Declension table of ?vārṣyāyaṇīya

Deva

MasculineSingularDualPlural
Nominativevārṣyāyaṇīyaḥ vārṣyāyaṇīyau vārṣyāyaṇīyāḥ
Vocativevārṣyāyaṇīya vārṣyāyaṇīyau vārṣyāyaṇīyāḥ
Accusativevārṣyāyaṇīyam vārṣyāyaṇīyau vārṣyāyaṇīyān
Instrumentalvārṣyāyaṇīyena vārṣyāyaṇīyābhyām vārṣyāyaṇīyaiḥ vārṣyāyaṇīyebhiḥ
Dativevārṣyāyaṇīyāya vārṣyāyaṇīyābhyām vārṣyāyaṇīyebhyaḥ
Ablativevārṣyāyaṇīyāt vārṣyāyaṇīyābhyām vārṣyāyaṇīyebhyaḥ
Genitivevārṣyāyaṇīyasya vārṣyāyaṇīyayoḥ vārṣyāyaṇīyānām
Locativevārṣyāyaṇīye vārṣyāyaṇīyayoḥ vārṣyāyaṇīyeṣu

Compound vārṣyāyaṇīya -

Adverb -vārṣyāyaṇīyam -vārṣyāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria