Declension table of ?vārṣikya

Deva

MasculineSingularDualPlural
Nominativevārṣikyaḥ vārṣikyau vārṣikyāḥ
Vocativevārṣikya vārṣikyau vārṣikyāḥ
Accusativevārṣikyam vārṣikyau vārṣikyān
Instrumentalvārṣikyeṇa vārṣikyābhyām vārṣikyaiḥ vārṣikyebhiḥ
Dativevārṣikyāya vārṣikyābhyām vārṣikyebhyaḥ
Ablativevārṣikyāt vārṣikyābhyām vārṣikyebhyaḥ
Genitivevārṣikyasya vārṣikyayoḥ vārṣikyāṇām
Locativevārṣikye vārṣikyayoḥ vārṣikyeṣu

Compound vārṣikya -

Adverb -vārṣikyam -vārṣikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria