Declension table of ?vārṣikapraśna

Deva

MasculineSingularDualPlural
Nominativevārṣikapraśnaḥ vārṣikapraśnau vārṣikapraśnāḥ
Vocativevārṣikapraśna vārṣikapraśnau vārṣikapraśnāḥ
Accusativevārṣikapraśnam vārṣikapraśnau vārṣikapraśnān
Instrumentalvārṣikapraśnena vārṣikapraśnābhyām vārṣikapraśnaiḥ vārṣikapraśnebhiḥ
Dativevārṣikapraśnāya vārṣikapraśnābhyām vārṣikapraśnebhyaḥ
Ablativevārṣikapraśnāt vārṣikapraśnābhyām vārṣikapraśnebhyaḥ
Genitivevārṣikapraśnasya vārṣikapraśnayoḥ vārṣikapraśnānām
Locativevārṣikapraśne vārṣikapraśnayoḥ vārṣikapraśneṣu

Compound vārṣikapraśna -

Adverb -vārṣikapraśnam -vārṣikapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria