Declension table of ?vārṣaparvaṇā

Deva

FeminineSingularDualPlural
Nominativevārṣaparvaṇā vārṣaparvaṇe vārṣaparvaṇāḥ
Vocativevārṣaparvaṇe vārṣaparvaṇe vārṣaparvaṇāḥ
Accusativevārṣaparvaṇām vārṣaparvaṇe vārṣaparvaṇāḥ
Instrumentalvārṣaparvaṇayā vārṣaparvaṇābhyām vārṣaparvaṇābhiḥ
Dativevārṣaparvaṇāyai vārṣaparvaṇābhyām vārṣaparvaṇābhyaḥ
Ablativevārṣaparvaṇāyāḥ vārṣaparvaṇābhyām vārṣaparvaṇābhyaḥ
Genitivevārṣaparvaṇāyāḥ vārṣaparvaṇayoḥ vārṣaparvaṇānām
Locativevārṣaparvaṇāyām vārṣaparvaṇayoḥ vārṣaparvaṇāsu

Adverb -vārṣaparvaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria