Declension table of ?vārṣalā

Deva

FeminineSingularDualPlural
Nominativevārṣalā vārṣale vārṣalāḥ
Vocativevārṣale vārṣale vārṣalāḥ
Accusativevārṣalām vārṣale vārṣalāḥ
Instrumentalvārṣalayā vārṣalābhyām vārṣalābhiḥ
Dativevārṣalāyai vārṣalābhyām vārṣalābhyaḥ
Ablativevārṣalāyāḥ vārṣalābhyām vārṣalābhyaḥ
Genitivevārṣalāyāḥ vārṣalayoḥ vārṣalānām
Locativevārṣalāyām vārṣalayoḥ vārṣalāsu

Adverb -vārṣalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria