Declension table of ?vārṣabha

Deva

NeuterSingularDualPlural
Nominativevārṣabham vārṣabhe vārṣabhāṇi
Vocativevārṣabha vārṣabhe vārṣabhāṇi
Accusativevārṣabham vārṣabhe vārṣabhāṇi
Instrumentalvārṣabheṇa vārṣabhābhyām vārṣabhaiḥ
Dativevārṣabhāya vārṣabhābhyām vārṣabhebhyaḥ
Ablativevārṣabhāt vārṣabhābhyām vārṣabhebhyaḥ
Genitivevārṣabhasya vārṣabhayoḥ vārṣabhāṇām
Locativevārṣabhe vārṣabhayoḥ vārṣabheṣu

Compound vārṣabha -

Adverb -vārṣabham -vārṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria