Declension table of ?vārṣāharottara

Deva

NeuterSingularDualPlural
Nominativevārṣāharottaram vārṣāharottare vārṣāharottarāṇi
Vocativevārṣāharottara vārṣāharottare vārṣāharottarāṇi
Accusativevārṣāharottaram vārṣāharottare vārṣāharottarāṇi
Instrumentalvārṣāharottareṇa vārṣāharottarābhyām vārṣāharottaraiḥ
Dativevārṣāharottarāya vārṣāharottarābhyām vārṣāharottarebhyaḥ
Ablativevārṣāharottarāt vārṣāharottarābhyām vārṣāharottarebhyaḥ
Genitivevārṣāharottarasya vārṣāharottarayoḥ vārṣāharottarāṇām
Locativevārṣāharottare vārṣāharottarayoḥ vārṣāharottareṣu

Compound vārṣāharottara -

Adverb -vārṣāharottaram -vārṣāharottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria