Declension table of ?vārṣṇya

Deva

MasculineSingularDualPlural
Nominativevārṣṇyaḥ vārṣṇyau vārṣṇyāḥ
Vocativevārṣṇya vārṣṇyau vārṣṇyāḥ
Accusativevārṣṇyam vārṣṇyau vārṣṇyān
Instrumentalvārṣṇyena vārṣṇyābhyām vārṣṇyaiḥ vārṣṇyebhiḥ
Dativevārṣṇyāya vārṣṇyābhyām vārṣṇyebhyaḥ
Ablativevārṣṇyāt vārṣṇyābhyām vārṣṇyebhyaḥ
Genitivevārṣṇyasya vārṣṇyayoḥ vārṣṇyānām
Locativevārṣṇye vārṣṇyayoḥ vārṣṇyeṣu

Compound vārṣṇya -

Adverb -vārṣṇyam -vārṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria