Declension table of ?vārṣṇivṛddhā

Deva

FeminineSingularDualPlural
Nominativevārṣṇivṛddhā vārṣṇivṛddhe vārṣṇivṛddhāḥ
Vocativevārṣṇivṛddhe vārṣṇivṛddhe vārṣṇivṛddhāḥ
Accusativevārṣṇivṛddhām vārṣṇivṛddhe vārṣṇivṛddhāḥ
Instrumentalvārṣṇivṛddhayā vārṣṇivṛddhābhyām vārṣṇivṛddhābhiḥ
Dativevārṣṇivṛddhāyai vārṣṇivṛddhābhyām vārṣṇivṛddhābhyaḥ
Ablativevārṣṇivṛddhāyāḥ vārṣṇivṛddhābhyām vārṣṇivṛddhābhyaḥ
Genitivevārṣṇivṛddhāyāḥ vārṣṇivṛddhayoḥ vārṣṇivṛddhānām
Locativevārṣṇivṛddhāyām vārṣṇivṛddhayoḥ vārṣṇivṛddhāsu

Adverb -vārṣṇivṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria