Declension table of ?vārṇakā

Deva

FeminineSingularDualPlural
Nominativevārṇakā vārṇake vārṇakāḥ
Vocativevārṇake vārṇake vārṇakāḥ
Accusativevārṇakām vārṇake vārṇakāḥ
Instrumentalvārṇakayā vārṇakābhyām vārṇakābhiḥ
Dativevārṇakāyai vārṇakābhyām vārṇakābhyaḥ
Ablativevārṇakāyāḥ vārṇakābhyām vārṇakābhyaḥ
Genitivevārṇakāyāḥ vārṇakayoḥ vārṇakānām
Locativevārṇakāyām vārṇakayoḥ vārṇakāsu

Adverb -vārṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria