Declension table of ?vāpima

Deva

NeuterSingularDualPlural
Nominativevāpimam vāpime vāpimāni
Vocativevāpima vāpime vāpimāni
Accusativevāpimam vāpime vāpimāni
Instrumentalvāpimena vāpimābhyām vāpimaiḥ
Dativevāpimāya vāpimābhyām vāpimebhyaḥ
Ablativevāpimāt vāpimābhyām vāpimebhyaḥ
Genitivevāpimasya vāpimayoḥ vāpimānām
Locativevāpime vāpimayoḥ vāpimeṣu

Compound vāpima -

Adverb -vāpimam -vāpimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria