Declension table of ?vāneya

Deva

NeuterSingularDualPlural
Nominativevāneyam vāneye vāneyāni
Vocativevāneya vāneye vāneyāni
Accusativevāneyam vāneye vāneyāni
Instrumentalvāneyena vāneyābhyām vāneyaiḥ
Dativevāneyāya vāneyābhyām vāneyebhyaḥ
Ablativevāneyāt vāneyābhyām vāneyebhyaḥ
Genitivevāneyasya vāneyayoḥ vāneyānām
Locativevāneye vāneyayoḥ vāneyeṣu

Compound vāneya -

Adverb -vāneyam -vāneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria