Declension table of vāmatva

Deva

NeuterSingularDualPlural
Nominativevāmatvam vāmatve vāmatvāni
Vocativevāmatva vāmatve vāmatvāni
Accusativevāmatvam vāmatve vāmatvāni
Instrumentalvāmatvena vāmatvābhyām vāmatvaiḥ
Dativevāmatvāya vāmatvābhyām vāmatvebhyaḥ
Ablativevāmatvāt vāmatvābhyām vāmatvebhyaḥ
Genitivevāmatvasya vāmatvayoḥ vāmatvānām
Locativevāmatve vāmatvayoḥ vāmatveṣu

Compound vāmatva -

Adverb -vāmatvam -vāmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria