Declension table of ?vāmanī

Deva

NeuterSingularDualPlural
Nominativevāmani vāmaninī vāmanīni
Vocativevāmani vāmaninī vāmanīni
Accusativevāmani vāmaninī vāmanīni
Instrumentalvāmaninā vāmanibhyām vāmanibhiḥ
Dativevāmanine vāmanibhyām vāmanibhyaḥ
Ablativevāmaninaḥ vāmanibhyām vāmanibhyaḥ
Genitivevāmaninaḥ vāmaninoḥ vāmanīnām
Locativevāmanini vāmaninoḥ vāmaniṣu

Compound vāmani -

Adverb -vāmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria