Declension table of ?vāmanatattva

Deva

NeuterSingularDualPlural
Nominativevāmanatattvam vāmanatattve vāmanatattvāni
Vocativevāmanatattva vāmanatattve vāmanatattvāni
Accusativevāmanatattvam vāmanatattve vāmanatattvāni
Instrumentalvāmanatattvena vāmanatattvābhyām vāmanatattvaiḥ
Dativevāmanatattvāya vāmanatattvābhyām vāmanatattvebhyaḥ
Ablativevāmanatattvāt vāmanatattvābhyām vāmanatattvebhyaḥ
Genitivevāmanatattvasya vāmanatattvayoḥ vāmanatattvānām
Locativevāmanatattve vāmanatattvayoḥ vāmanatattveṣu

Compound vāmanatattva -

Adverb -vāmanatattvam -vāmanatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria