Declension table of ?vāmanastava

Deva

MasculineSingularDualPlural
Nominativevāmanastavaḥ vāmanastavau vāmanastavāḥ
Vocativevāmanastava vāmanastavau vāmanastavāḥ
Accusativevāmanastavam vāmanastavau vāmanastavān
Instrumentalvāmanastavena vāmanastavābhyām vāmanastavaiḥ vāmanastavebhiḥ
Dativevāmanastavāya vāmanastavābhyām vāmanastavebhyaḥ
Ablativevāmanastavāt vāmanastavābhyām vāmanastavebhyaḥ
Genitivevāmanastavasya vāmanastavayoḥ vāmanastavānām
Locativevāmanastave vāmanastavayoḥ vāmanastaveṣu

Compound vāmanastava -

Adverb -vāmanastavam -vāmanastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria