Declension table of ?vāmanākṛti

Deva

MasculineSingularDualPlural
Nominativevāmanākṛtiḥ vāmanākṛtī vāmanākṛtayaḥ
Vocativevāmanākṛte vāmanākṛtī vāmanākṛtayaḥ
Accusativevāmanākṛtim vāmanākṛtī vāmanākṛtīn
Instrumentalvāmanākṛtinā vāmanākṛtibhyām vāmanākṛtibhiḥ
Dativevāmanākṛtaye vāmanākṛtibhyām vāmanākṛtibhyaḥ
Ablativevāmanākṛteḥ vāmanākṛtibhyām vāmanākṛtibhyaḥ
Genitivevāmanākṛteḥ vāmanākṛtyoḥ vāmanākṛtīnām
Locativevāmanākṛtau vāmanākṛtyoḥ vāmanākṛtiṣu

Compound vāmanākṛti -

Adverb -vāmanākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria