Declension table of ?vāmakā

Deva

FeminineSingularDualPlural
Nominativevāmakā vāmake vāmakāḥ
Vocativevāmake vāmake vāmakāḥ
Accusativevāmakām vāmake vāmakāḥ
Instrumentalvāmakayā vāmakābhyām vāmakābhiḥ
Dativevāmakāyai vāmakābhyām vāmakābhyaḥ
Ablativevāmakāyāḥ vāmakābhyām vāmakābhyaḥ
Genitivevāmakāyāḥ vāmakayoḥ vāmakānām
Locativevāmakāyām vāmakayoḥ vāmakāsu

Adverb -vāmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria