Declension table of ?vāmaka

Deva

MasculineSingularDualPlural
Nominativevāmakaḥ vāmakau vāmakāḥ
Vocativevāmaka vāmakau vāmakāḥ
Accusativevāmakam vāmakau vāmakān
Instrumentalvāmakena vāmakābhyām vāmakaiḥ vāmakebhiḥ
Dativevāmakāya vāmakābhyām vāmakebhyaḥ
Ablativevāmakāt vāmakābhyām vāmakebhyaḥ
Genitivevāmakasya vāmakayoḥ vāmakānām
Locativevāmake vāmakayoḥ vāmakeṣu

Compound vāmaka -

Adverb -vāmakam -vāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria