Declension table of ?vāmaikavṛtti

Deva

NeuterSingularDualPlural
Nominativevāmaikavṛtti vāmaikavṛttinī vāmaikavṛttīni
Vocativevāmaikavṛtti vāmaikavṛttinī vāmaikavṛttīni
Accusativevāmaikavṛtti vāmaikavṛttinī vāmaikavṛttīni
Instrumentalvāmaikavṛttinā vāmaikavṛttibhyām vāmaikavṛttibhiḥ
Dativevāmaikavṛttine vāmaikavṛttibhyām vāmaikavṛttibhyaḥ
Ablativevāmaikavṛttinaḥ vāmaikavṛttibhyām vāmaikavṛttibhyaḥ
Genitivevāmaikavṛttinaḥ vāmaikavṛttinoḥ vāmaikavṛttīnām
Locativevāmaikavṛttini vāmaikavṛttinoḥ vāmaikavṛttiṣu

Compound vāmaikavṛtti -

Adverb -vāmaikavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria