Declension table of ?vāmabhrū

Deva

FeminineSingularDualPlural
Nominativevāmabhrūḥ vāmabhruvau vāmabhruvaḥ
Vocativevāmabhrūḥ vāmabhru vāmabhruvau vāmabhruvaḥ
Accusativevāmabhruvam vāmabhruvau vāmabhruvaḥ
Instrumentalvāmabhruvā vāmabhrūbhyām vāmabhrūbhiḥ
Dativevāmabhruvai vāmabhruve vāmabhrūbhyām vāmabhrūbhyaḥ
Ablativevāmabhruvāḥ vāmabhruvaḥ vāmabhrūbhyām vāmabhrūbhyaḥ
Genitivevāmabhruvāḥ vāmabhruvaḥ vāmabhruvoḥ vāmabhrūṇām vāmabhruvām
Locativevāmabhruvi vāmabhruvām vāmabhruvoḥ vāmabhrūṣu

Compound vāmabhrū -

Adverb -vāmabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria