Declension table of ?vāmārambhā

Deva

FeminineSingularDualPlural
Nominativevāmārambhā vāmārambhe vāmārambhāḥ
Vocativevāmārambhe vāmārambhe vāmārambhāḥ
Accusativevāmārambhām vāmārambhe vāmārambhāḥ
Instrumentalvāmārambhayā vāmārambhābhyām vāmārambhābhiḥ
Dativevāmārambhāyai vāmārambhābhyām vāmārambhābhyaḥ
Ablativevāmārambhāyāḥ vāmārambhābhyām vāmārambhābhyaḥ
Genitivevāmārambhāyāḥ vāmārambhayoḥ vāmārambhāṇām
Locativevāmārambhāyām vāmārambhayoḥ vāmārambhāsu

Adverb -vāmārambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria