Declension table of ?vālvaṅgiri

Deva

MasculineSingularDualPlural
Nominativevālvaṅgiriḥ vālvaṅgirī vālvaṅgirayaḥ
Vocativevālvaṅgire vālvaṅgirī vālvaṅgirayaḥ
Accusativevālvaṅgirim vālvaṅgirī vālvaṅgirīn
Instrumentalvālvaṅgiriṇā vālvaṅgiribhyām vālvaṅgiribhiḥ
Dativevālvaṅgiraye vālvaṅgiribhyām vālvaṅgiribhyaḥ
Ablativevālvaṅgireḥ vālvaṅgiribhyām vālvaṅgiribhyaḥ
Genitivevālvaṅgireḥ vālvaṅgiryoḥ vālvaṅgirīṇām
Locativevālvaṅgirau vālvaṅgiryoḥ vālvaṅgiriṣu

Compound vālvaṅgiri -

Adverb -vālvaṅgiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria