Declension table of ?vālukāmaya

Deva

NeuterSingularDualPlural
Nominativevālukāmayam vālukāmaye vālukāmayāni
Vocativevālukāmaya vālukāmaye vālukāmayāni
Accusativevālukāmayam vālukāmaye vālukāmayāni
Instrumentalvālukāmayena vālukāmayābhyām vālukāmayaiḥ
Dativevālukāmayāya vālukāmayābhyām vālukāmayebhyaḥ
Ablativevālukāmayāt vālukāmayābhyām vālukāmayebhyaḥ
Genitivevālukāmayasya vālukāmayayoḥ vālukāmayānām
Locativevālukāmaye vālukāmayayoḥ vālukāmayeṣu

Compound vālukāmaya -

Adverb -vālukāmayam -vālukāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria