Declension table of ?vālmīkiśikṣā

Deva

FeminineSingularDualPlural
Nominativevālmīkiśikṣā vālmīkiśikṣe vālmīkiśikṣāḥ
Vocativevālmīkiśikṣe vālmīkiśikṣe vālmīkiśikṣāḥ
Accusativevālmīkiśikṣām vālmīkiśikṣe vālmīkiśikṣāḥ
Instrumentalvālmīkiśikṣayā vālmīkiśikṣābhyām vālmīkiśikṣābhiḥ
Dativevālmīkiśikṣāyai vālmīkiśikṣābhyām vālmīkiśikṣābhyaḥ
Ablativevālmīkiśikṣāyāḥ vālmīkiśikṣābhyām vālmīkiśikṣābhyaḥ
Genitivevālmīkiśikṣāyāḥ vālmīkiśikṣayoḥ vālmīkiśikṣāṇām
Locativevālmīkiśikṣāyām vālmīkiśikṣayoḥ vālmīkiśikṣāsu

Adverb -vālmīkiśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria