Declension table of ?vālkī

Deva

FeminineSingularDualPlural
Nominativevālkī vālkyau vālkyaḥ
Vocativevālki vālkyau vālkyaḥ
Accusativevālkīm vālkyau vālkīḥ
Instrumentalvālkyā vālkībhyām vālkībhiḥ
Dativevālkyai vālkībhyām vālkībhyaḥ
Ablativevālkyāḥ vālkībhyām vālkībhyaḥ
Genitivevālkyāḥ vālkyoḥ vālkīnām
Locativevālkyām vālkyoḥ vālkīṣu

Compound vālki - vālkī -

Adverb -vālki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria