Declension table of ?vālihantṛ

Deva

MasculineSingularDualPlural
Nominativevālihantā vālihantārau vālihantāraḥ
Vocativevālihantaḥ vālihantārau vālihantāraḥ
Accusativevālihantāram vālihantārau vālihantṝn
Instrumentalvālihantrā vālihantṛbhyām vālihantṛbhiḥ
Dativevālihantre vālihantṛbhyām vālihantṛbhyaḥ
Ablativevālihantuḥ vālihantṛbhyām vālihantṛbhyaḥ
Genitivevālihantuḥ vālihantroḥ vālihantṝṇām
Locativevālihantari vālihantroḥ vālihantṛṣu

Compound vālihantṛ -

Adverb -vālihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria