Declension table of ?vālanāṭaka

Deva

NeuterSingularDualPlural
Nominativevālanāṭakam vālanāṭake vālanāṭakāni
Vocativevālanāṭaka vālanāṭake vālanāṭakāni
Accusativevālanāṭakam vālanāṭake vālanāṭakāni
Instrumentalvālanāṭakena vālanāṭakābhyām vālanāṭakaiḥ
Dativevālanāṭakāya vālanāṭakābhyām vālanāṭakebhyaḥ
Ablativevālanāṭakāt vālanāṭakābhyām vālanāṭakebhyaḥ
Genitivevālanāṭakasya vālanāṭakayoḥ vālanāṭakānām
Locativevālanāṭake vālanāṭakayoḥ vālanāṭakeṣu

Compound vālanāṭaka -

Adverb -vālanāṭakam -vālanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria