Declension table of ?vālakhilyeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativevālakhilyeśvaratīrtham vālakhilyeśvaratīrthe vālakhilyeśvaratīrthāni
Vocativevālakhilyeśvaratīrtha vālakhilyeśvaratīrthe vālakhilyeśvaratīrthāni
Accusativevālakhilyeśvaratīrtham vālakhilyeśvaratīrthe vālakhilyeśvaratīrthāni
Instrumentalvālakhilyeśvaratīrthena vālakhilyeśvaratīrthābhyām vālakhilyeśvaratīrthaiḥ
Dativevālakhilyeśvaratīrthāya vālakhilyeśvaratīrthābhyām vālakhilyeśvaratīrthebhyaḥ
Ablativevālakhilyeśvaratīrthāt vālakhilyeśvaratīrthābhyām vālakhilyeśvaratīrthebhyaḥ
Genitivevālakhilyeśvaratīrthasya vālakhilyeśvaratīrthayoḥ vālakhilyeśvaratīrthānām
Locativevālakhilyeśvaratīrthe vālakhilyeśvaratīrthayoḥ vālakhilyeśvaratīrtheṣu

Compound vālakhilyeśvaratīrtha -

Adverb -vālakhilyeśvaratīrtham -vālakhilyeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria