Declension table of ?vālakhilyaśastra

Deva

NeuterSingularDualPlural
Nominativevālakhilyaśastram vālakhilyaśastre vālakhilyaśastrāṇi
Vocativevālakhilyaśastra vālakhilyaśastre vālakhilyaśastrāṇi
Accusativevālakhilyaśastram vālakhilyaśastre vālakhilyaśastrāṇi
Instrumentalvālakhilyaśastreṇa vālakhilyaśastrābhyām vālakhilyaśastraiḥ
Dativevālakhilyaśastrāya vālakhilyaśastrābhyām vālakhilyaśastrebhyaḥ
Ablativevālakhilyaśastrāt vālakhilyaśastrābhyām vālakhilyaśastrebhyaḥ
Genitivevālakhilyaśastrasya vālakhilyaśastrayoḥ vālakhilyaśastrāṇām
Locativevālakhilyaśastre vālakhilyaśastrayoḥ vālakhilyaśastreṣu

Compound vālakhilyaśastra -

Adverb -vālakhilyaśastram -vālakhilyaśastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria