Declension table of vālakhilya

Deva

NeuterSingularDualPlural
Nominativevālakhilyam vālakhilye vālakhilyāni
Vocativevālakhilya vālakhilye vālakhilyāni
Accusativevālakhilyam vālakhilye vālakhilyāni
Instrumentalvālakhilyena vālakhilyābhyām vālakhilyaiḥ
Dativevālakhilyāya vālakhilyābhyām vālakhilyebhyaḥ
Ablativevālakhilyāt vālakhilyābhyām vālakhilyebhyaḥ
Genitivevālakhilyasya vālakhilyayoḥ vālakhilyānām
Locativevālakhilye vālakhilyayoḥ vālakhilyeṣu

Compound vālakhilya -

Adverb -vālakhilyam -vālakhilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria