Declension table of ?vālakeśī

Deva

FeminineSingularDualPlural
Nominativevālakeśī vālakeśyau vālakeśyaḥ
Vocativevālakeśi vālakeśyau vālakeśyaḥ
Accusativevālakeśīm vālakeśyau vālakeśīḥ
Instrumentalvālakeśyā vālakeśībhyām vālakeśībhiḥ
Dativevālakeśyai vālakeśībhyām vālakeśībhyaḥ
Ablativevālakeśyāḥ vālakeśībhyām vālakeśībhyaḥ
Genitivevālakeśyāḥ vālakeśyoḥ vālakeśīnām
Locativevālakeśyām vālakeśyoḥ vālakeśīṣu

Compound vālakeśi - vālakeśī -

Adverb -vālakeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria