Declension table of ?vāladhāna

Deva

NeuterSingularDualPlural
Nominativevāladhānam vāladhāne vāladhānāni
Vocativevāladhāna vāladhāne vāladhānāni
Accusativevāladhānam vāladhāne vāladhānāni
Instrumentalvāladhānena vāladhānābhyām vāladhānaiḥ
Dativevāladhānāya vāladhānābhyām vāladhānebhyaḥ
Ablativevāladhānāt vāladhānābhyām vāladhānebhyaḥ
Genitivevāladhānasya vāladhānayoḥ vāladhānānām
Locativevāladhāne vāladhānayoḥ vāladhāneṣu

Compound vāladhāna -

Adverb -vāladhānam -vāladhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria