Declension table of ?vākyaviśārada

Deva

NeuterSingularDualPlural
Nominativevākyaviśāradam vākyaviśārade vākyaviśāradāni
Vocativevākyaviśārada vākyaviśārade vākyaviśāradāni
Accusativevākyaviśāradam vākyaviśārade vākyaviśāradāni
Instrumentalvākyaviśāradena vākyaviśāradābhyām vākyaviśāradaiḥ
Dativevākyaviśāradāya vākyaviśāradābhyām vākyaviśāradebhyaḥ
Ablativevākyaviśāradāt vākyaviśāradābhyām vākyaviśāradebhyaḥ
Genitivevākyaviśāradasya vākyaviśāradayoḥ vākyaviśāradānām
Locativevākyaviśārade vākyaviśāradayoḥ vākyaviśāradeṣu

Compound vākyaviśārada -

Adverb -vākyaviśāradam -vākyaviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria