Declension table of ?vākyavāda

Deva

MasculineSingularDualPlural
Nominativevākyavādaḥ vākyavādau vākyavādāḥ
Vocativevākyavāda vākyavādau vākyavādāḥ
Accusativevākyavādam vākyavādau vākyavādān
Instrumentalvākyavādena vākyavādābhyām vākyavādaiḥ vākyavādebhiḥ
Dativevākyavādāya vākyavādābhyām vākyavādebhyaḥ
Ablativevākyavādāt vākyavādābhyām vākyavādebhyaḥ
Genitivevākyavādasya vākyavādayoḥ vākyavādānām
Locativevākyavāde vākyavādayoḥ vākyavādeṣu

Compound vākyavāda -

Adverb -vākyavādam -vākyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria