Declension table of ?vākyasthita

Deva

NeuterSingularDualPlural
Nominativevākyasthitam vākyasthite vākyasthitāni
Vocativevākyasthita vākyasthite vākyasthitāni
Accusativevākyasthitam vākyasthite vākyasthitāni
Instrumentalvākyasthitena vākyasthitābhyām vākyasthitaiḥ
Dativevākyasthitāya vākyasthitābhyām vākyasthitebhyaḥ
Ablativevākyasthitāt vākyasthitābhyām vākyasthitebhyaḥ
Genitivevākyasthitasya vākyasthitayoḥ vākyasthitānām
Locativevākyasthite vākyasthitayoḥ vākyasthiteṣu

Compound vākyasthita -

Adverb -vākyasthitam -vākyasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria