Declension table of ?vākyasāra

Deva

NeuterSingularDualPlural
Nominativevākyasāram vākyasāre vākyasārāṇi
Vocativevākyasāra vākyasāre vākyasārāṇi
Accusativevākyasāram vākyasāre vākyasārāṇi
Instrumentalvākyasāreṇa vākyasārābhyām vākyasāraiḥ
Dativevākyasārāya vākyasārābhyām vākyasārebhyaḥ
Ablativevākyasārāt vākyasārābhyām vākyasārebhyaḥ
Genitivevākyasārasya vākyasārayoḥ vākyasārāṇām
Locativevākyasāre vākyasārayoḥ vākyasāreṣu

Compound vākyasāra -

Adverb -vākyasāram -vākyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria