Declension table of ?vākyaprakāśa

Deva

MasculineSingularDualPlural
Nominativevākyaprakāśaḥ vākyaprakāśau vākyaprakāśāḥ
Vocativevākyaprakāśa vākyaprakāśau vākyaprakāśāḥ
Accusativevākyaprakāśam vākyaprakāśau vākyaprakāśān
Instrumentalvākyaprakāśena vākyaprakāśābhyām vākyaprakāśaiḥ vākyaprakāśebhiḥ
Dativevākyaprakāśāya vākyaprakāśābhyām vākyaprakāśebhyaḥ
Ablativevākyaprakāśāt vākyaprakāśābhyām vākyaprakāśebhyaḥ
Genitivevākyaprakāśasya vākyaprakāśayoḥ vākyaprakāśānām
Locativevākyaprakāśe vākyaprakāśayoḥ vākyaprakāśeṣu

Compound vākyaprakāśa -

Adverb -vākyaprakāśam -vākyaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria