Declension table of ?vākyapada

Deva

NeuterSingularDualPlural
Nominativevākyapadam vākyapade vākyapadāni
Vocativevākyapada vākyapade vākyapadāni
Accusativevākyapadam vākyapade vākyapadāni
Instrumentalvākyapadena vākyapadābhyām vākyapadaiḥ
Dativevākyapadāya vākyapadābhyām vākyapadebhyaḥ
Ablativevākyapadāt vākyapadābhyām vākyapadebhyaḥ
Genitivevākyapadasya vākyapadayoḥ vākyapadānām
Locativevākyapade vākyapadayoḥ vākyapadeṣu

Compound vākyapada -

Adverb -vākyapadam -vākyapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria