Declension table of ?vākyakaṇṭhā

Deva

FeminineSingularDualPlural
Nominativevākyakaṇṭhā vākyakaṇṭhe vākyakaṇṭhāḥ
Vocativevākyakaṇṭhe vākyakaṇṭhe vākyakaṇṭhāḥ
Accusativevākyakaṇṭhām vākyakaṇṭhe vākyakaṇṭhāḥ
Instrumentalvākyakaṇṭhayā vākyakaṇṭhābhyām vākyakaṇṭhābhiḥ
Dativevākyakaṇṭhāyai vākyakaṇṭhābhyām vākyakaṇṭhābhyaḥ
Ablativevākyakaṇṭhāyāḥ vākyakaṇṭhābhyām vākyakaṇṭhābhyaḥ
Genitivevākyakaṇṭhāyāḥ vākyakaṇṭhayoḥ vākyakaṇṭhānām
Locativevākyakaṇṭhāyām vākyakaṇṭhayoḥ vākyakaṇṭhāsu

Adverb -vākyakaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria