Declension table of ?vākyadhṛk

Deva

NeuterSingularDualPlural
Nominativevākyadhṛk vākyadhṛkī vākyadhṛṅki
Vocativevākyadhṛk vākyadhṛkī vākyadhṛṅki
Accusativevākyadhṛk vākyadhṛkī vākyadhṛṅki
Instrumentalvākyadhṛkā vākyadhṛgbhyām vākyadhṛgbhiḥ
Dativevākyadhṛke vākyadhṛgbhyām vākyadhṛgbhyaḥ
Ablativevākyadhṛkaḥ vākyadhṛgbhyām vākyadhṛgbhyaḥ
Genitivevākyadhṛkaḥ vākyadhṛkoḥ vākyadhṛkām
Locativevākyadhṛki vākyadhṛkoḥ vākyadhṛkṣu

Compound vākyadhṛk -

Adverb -vākyadhṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria