Declension table of ?vākyāḍambara

Deva

MasculineSingularDualPlural
Nominativevākyāḍambaraḥ vākyāḍambarau vākyāḍambarāḥ
Vocativevākyāḍambara vākyāḍambarau vākyāḍambarāḥ
Accusativevākyāḍambaram vākyāḍambarau vākyāḍambarān
Instrumentalvākyāḍambareṇa vākyāḍambarābhyām vākyāḍambaraiḥ vākyāḍambarebhiḥ
Dativevākyāḍambarāya vākyāḍambarābhyām vākyāḍambarebhyaḥ
Ablativevākyāḍambarāt vākyāḍambarābhyām vākyāḍambarebhyaḥ
Genitivevākyāḍambarasya vākyāḍambarayoḥ vākyāḍambarāṇām
Locativevākyāḍambare vākyāḍambarayoḥ vākyāḍambareṣu

Compound vākyāḍambara -

Adverb -vākyāḍambaram -vākyāḍambarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria