Declension table of ?vāktvaca

Deva

NeuterSingularDualPlural
Nominativevāktvacam vāktvace vāktvacāni
Vocativevāktvaca vāktvace vāktvacāni
Accusativevāktvacam vāktvace vāktvacāni
Instrumentalvāktvacena vāktvacābhyām vāktvacaiḥ
Dativevāktvacāya vāktvacābhyām vāktvacebhyaḥ
Ablativevāktvacāt vāktvacābhyām vāktvacebhyaḥ
Genitivevāktvacasya vāktvacayoḥ vāktvacānām
Locativevāktvace vāktvacayoḥ vāktvaceṣu

Compound vāktvaca -

Adverb -vāktvacam -vāktvacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria