Declension table of ?vāksāyaka

Deva

MasculineSingularDualPlural
Nominativevāksāyakaḥ vāksāyakau vāksāyakāḥ
Vocativevāksāyaka vāksāyakau vāksāyakāḥ
Accusativevāksāyakam vāksāyakau vāksāyakān
Instrumentalvāksāyakena vāksāyakābhyām vāksāyakaiḥ vāksāyakebhiḥ
Dativevāksāyakāya vāksāyakābhyām vāksāyakebhyaḥ
Ablativevāksāyakāt vāksāyakābhyām vāksāyakebhyaḥ
Genitivevāksāyakasya vāksāyakayoḥ vāksāyakānām
Locativevāksāyake vāksāyakayoḥ vāksāyakeṣu

Compound vāksāyaka -

Adverb -vāksāyakam -vāksāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria