Declension table of ?vākpuṣpa

Deva

NeuterSingularDualPlural
Nominativevākpuṣpam vākpuṣpe vākpuṣpāṇi
Vocativevākpuṣpa vākpuṣpe vākpuṣpāṇi
Accusativevākpuṣpam vākpuṣpe vākpuṣpāṇi
Instrumentalvākpuṣpeṇa vākpuṣpābhyām vākpuṣpaiḥ
Dativevākpuṣpāya vākpuṣpābhyām vākpuṣpebhyaḥ
Ablativevākpuṣpāt vākpuṣpābhyām vākpuṣpebhyaḥ
Genitivevākpuṣpasya vākpuṣpayoḥ vākpuṣpāṇām
Locativevākpuṣpe vākpuṣpayoḥ vākpuṣpeṣu

Compound vākpuṣpa -

Adverb -vākpuṣpam -vākpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria