Declension table of ?vākpravadiṣu

Deva

NeuterSingularDualPlural
Nominativevākpravadiṣu vākpravadiṣuṇī vākpravadiṣūṇi
Vocativevākpravadiṣu vākpravadiṣuṇī vākpravadiṣūṇi
Accusativevākpravadiṣu vākpravadiṣuṇī vākpravadiṣūṇi
Instrumentalvākpravadiṣuṇā vākpravadiṣubhyām vākpravadiṣubhiḥ
Dativevākpravadiṣuṇe vākpravadiṣubhyām vākpravadiṣubhyaḥ
Ablativevākpravadiṣuṇaḥ vākpravadiṣubhyām vākpravadiṣubhyaḥ
Genitivevākpravadiṣuṇaḥ vākpravadiṣuṇoḥ vākpravadiṣūṇām
Locativevākpravadiṣuṇi vākpravadiṣuṇoḥ vākpravadiṣuṣu

Compound vākpravadiṣu -

Adverb -vākpravadiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria