Declension table of ?vākpratoda

Deva

MasculineSingularDualPlural
Nominativevākpratodaḥ vākpratodau vākpratodāḥ
Vocativevākpratoda vākpratodau vākpratodāḥ
Accusativevākpratodam vākpratodau vākpratodān
Instrumentalvākpratodena vākpratodābhyām vākpratodaiḥ vākpratodebhiḥ
Dativevākpratodāya vākpratodābhyām vākpratodebhyaḥ
Ablativevākpratodāt vākpratodābhyām vākpratodebhyaḥ
Genitivevākpratodasya vākpratodayoḥ vākpratodānām
Locativevākpratode vākpratodayoḥ vākpratodeṣu

Compound vākpratoda -

Adverb -vākpratodam -vākpratodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria