Declension table of ?vākcit

Deva

MasculineSingularDualPlural
Nominativevākcit vākcitau vākcitaḥ
Vocativevākcit vākcitau vākcitaḥ
Accusativevākcitam vākcitau vākcitaḥ
Instrumentalvākcitā vākcidbhyām vākcidbhiḥ
Dativevākcite vākcidbhyām vākcidbhyaḥ
Ablativevākcitaḥ vākcidbhyām vākcidbhyaḥ
Genitivevākcitaḥ vākcitoḥ vākcitām
Locativevākciti vākcitoḥ vākcitsu

Compound vākcit -

Adverb -vākcit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria