Declension table of ?vākcapalā

Deva

FeminineSingularDualPlural
Nominativevākcapalā vākcapale vākcapalāḥ
Vocativevākcapale vākcapale vākcapalāḥ
Accusativevākcapalām vākcapale vākcapalāḥ
Instrumentalvākcapalayā vākcapalābhyām vākcapalābhiḥ
Dativevākcapalāyai vākcapalābhyām vākcapalābhyaḥ
Ablativevākcapalāyāḥ vākcapalābhyām vākcapalābhyaḥ
Genitivevākcapalāyāḥ vākcapalayoḥ vākcapalānām
Locativevākcapalāyām vākcapalayoḥ vākcapalāsu

Adverb -vākcapalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria