Declension table of ?vākcāpalya

Deva

NeuterSingularDualPlural
Nominativevākcāpalyam vākcāpalye vākcāpalyāni
Vocativevākcāpalya vākcāpalye vākcāpalyāni
Accusativevākcāpalyam vākcāpalye vākcāpalyāni
Instrumentalvākcāpalyena vākcāpalyābhyām vākcāpalyaiḥ
Dativevākcāpalyāya vākcāpalyābhyām vākcāpalyebhyaḥ
Ablativevākcāpalyāt vākcāpalyābhyām vākcāpalyebhyaḥ
Genitivevākcāpalyasya vākcāpalyayoḥ vākcāpalyānām
Locativevākcāpalye vākcāpalyayoḥ vākcāpalyeṣu

Compound vākcāpalya -

Adverb -vākcāpalyam -vākcāpalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria